Declension table of ?prakrīḍita

Deva

MasculineSingularDualPlural
Nominativeprakrīḍitaḥ prakrīḍitau prakrīḍitāḥ
Vocativeprakrīḍita prakrīḍitau prakrīḍitāḥ
Accusativeprakrīḍitam prakrīḍitau prakrīḍitān
Instrumentalprakrīḍitena prakrīḍitābhyām prakrīḍitaiḥ prakrīḍitebhiḥ
Dativeprakrīḍitāya prakrīḍitābhyām prakrīḍitebhyaḥ
Ablativeprakrīḍitāt prakrīḍitābhyām prakrīḍitebhyaḥ
Genitiveprakrīḍitasya prakrīḍitayoḥ prakrīḍitānām
Locativeprakrīḍite prakrīḍitayoḥ prakrīḍiteṣu

Compound prakrīḍita -

Adverb -prakrīḍitam -prakrīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria