Declension table of ?prakrantṛ

Deva

MasculineSingularDualPlural
Nominativeprakrantā prakrantārau prakrantāraḥ
Vocativeprakrantaḥ prakrantārau prakrantāraḥ
Accusativeprakrantāram prakrantārau prakrantṝn
Instrumentalprakrantrā prakrantṛbhyām prakrantṛbhiḥ
Dativeprakrantre prakrantṛbhyām prakrantṛbhyaḥ
Ablativeprakrantuḥ prakrantṛbhyām prakrantṛbhyaḥ
Genitiveprakrantuḥ prakrantroḥ prakrantṝṇām
Locativeprakrantari prakrantroḥ prakrantṛṣu

Compound prakrantṛ -

Adverb -prakrantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria