Declension table of ?prakramitavya

Deva

NeuterSingularDualPlural
Nominativeprakramitavyam prakramitavye prakramitavyāni
Vocativeprakramitavya prakramitavye prakramitavyāni
Accusativeprakramitavyam prakramitavye prakramitavyāni
Instrumentalprakramitavyena prakramitavyābhyām prakramitavyaiḥ
Dativeprakramitavyāya prakramitavyābhyām prakramitavyebhyaḥ
Ablativeprakramitavyāt prakramitavyābhyām prakramitavyebhyaḥ
Genitiveprakramitavyasya prakramitavyayoḥ prakramitavyānām
Locativeprakramitavye prakramitavyayoḥ prakramitavyeṣu

Compound prakramitavya -

Adverb -prakramitavyam -prakramitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria