Declension table of ?prakramitavya

Deva

MasculineSingularDualPlural
Nominativeprakramitavyaḥ prakramitavyau prakramitavyāḥ
Vocativeprakramitavya prakramitavyau prakramitavyāḥ
Accusativeprakramitavyam prakramitavyau prakramitavyān
Instrumentalprakramitavyena prakramitavyābhyām prakramitavyaiḥ prakramitavyebhiḥ
Dativeprakramitavyāya prakramitavyābhyām prakramitavyebhyaḥ
Ablativeprakramitavyāt prakramitavyābhyām prakramitavyebhyaḥ
Genitiveprakramitavyasya prakramitavyayoḥ prakramitavyānām
Locativeprakramitavye prakramitavyayoḥ prakramitavyeṣu

Compound prakramitavya -

Adverb -prakramitavyam -prakramitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria