Declension table of ?prakramatṛtīya

Deva

NeuterSingularDualPlural
Nominativeprakramatṛtīyam prakramatṛtīye prakramatṛtīyāni
Vocativeprakramatṛtīya prakramatṛtīye prakramatṛtīyāni
Accusativeprakramatṛtīyam prakramatṛtīye prakramatṛtīyāni
Instrumentalprakramatṛtīyena prakramatṛtīyābhyām prakramatṛtīyaiḥ
Dativeprakramatṛtīyāya prakramatṛtīyābhyām prakramatṛtīyebhyaḥ
Ablativeprakramatṛtīyāt prakramatṛtīyābhyām prakramatṛtīyebhyaḥ
Genitiveprakramatṛtīyasya prakramatṛtīyayoḥ prakramatṛtīyānām
Locativeprakramatṛtīye prakramatṛtīyayoḥ prakramatṛtīyeṣu

Compound prakramatṛtīya -

Adverb -prakramatṛtīyam -prakramatṛtīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria