Declension table of ?prakramabhaṅgavatā

Deva

FeminineSingularDualPlural
Nominativeprakramabhaṅgavatā prakramabhaṅgavate prakramabhaṅgavatāḥ
Vocativeprakramabhaṅgavate prakramabhaṅgavate prakramabhaṅgavatāḥ
Accusativeprakramabhaṅgavatām prakramabhaṅgavate prakramabhaṅgavatāḥ
Instrumentalprakramabhaṅgavatayā prakramabhaṅgavatābhyām prakramabhaṅgavatābhiḥ
Dativeprakramabhaṅgavatāyai prakramabhaṅgavatābhyām prakramabhaṅgavatābhyaḥ
Ablativeprakramabhaṅgavatāyāḥ prakramabhaṅgavatābhyām prakramabhaṅgavatābhyaḥ
Genitiveprakramabhaṅgavatāyāḥ prakramabhaṅgavatayoḥ prakramabhaṅgavatānām
Locativeprakramabhaṅgavatāyām prakramabhaṅgavatayoḥ prakramabhaṅgavatāsu

Adverb -prakramabhaṅgavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria