Declension table of ?prakramabhaṅga

Deva

MasculineSingularDualPlural
Nominativeprakramabhaṅgaḥ prakramabhaṅgau prakramabhaṅgāḥ
Vocativeprakramabhaṅga prakramabhaṅgau prakramabhaṅgāḥ
Accusativeprakramabhaṅgam prakramabhaṅgau prakramabhaṅgān
Instrumentalprakramabhaṅgeṇa prakramabhaṅgābhyām prakramabhaṅgaiḥ prakramabhaṅgebhiḥ
Dativeprakramabhaṅgāya prakramabhaṅgābhyām prakramabhaṅgebhyaḥ
Ablativeprakramabhaṅgāt prakramabhaṅgābhyām prakramabhaṅgebhyaḥ
Genitiveprakramabhaṅgasya prakramabhaṅgayoḥ prakramabhaṅgāṇām
Locativeprakramabhaṅge prakramabhaṅgayoḥ prakramabhaṅgeṣu

Compound prakramabhaṅga -

Adverb -prakramabhaṅgam -prakramabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria