Declension table of ?prakramaṇīyā

Deva

FeminineSingularDualPlural
Nominativeprakramaṇīyā prakramaṇīye prakramaṇīyāḥ
Vocativeprakramaṇīye prakramaṇīye prakramaṇīyāḥ
Accusativeprakramaṇīyām prakramaṇīye prakramaṇīyāḥ
Instrumentalprakramaṇīyayā prakramaṇīyābhyām prakramaṇīyābhiḥ
Dativeprakramaṇīyāyai prakramaṇīyābhyām prakramaṇīyābhyaḥ
Ablativeprakramaṇīyāyāḥ prakramaṇīyābhyām prakramaṇīyābhyaḥ
Genitiveprakramaṇīyāyāḥ prakramaṇīyayoḥ prakramaṇīyānām
Locativeprakramaṇīyāyām prakramaṇīyayoḥ prakramaṇīyāsu

Adverb -prakramaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria