Declension table of ?prakramaṇīya

Deva

NeuterSingularDualPlural
Nominativeprakramaṇīyam prakramaṇīye prakramaṇīyāni
Vocativeprakramaṇīya prakramaṇīye prakramaṇīyāni
Accusativeprakramaṇīyam prakramaṇīye prakramaṇīyāni
Instrumentalprakramaṇīyena prakramaṇīyābhyām prakramaṇīyaiḥ
Dativeprakramaṇīyāya prakramaṇīyābhyām prakramaṇīyebhyaḥ
Ablativeprakramaṇīyāt prakramaṇīyābhyām prakramaṇīyebhyaḥ
Genitiveprakramaṇīyasya prakramaṇīyayoḥ prakramaṇīyānām
Locativeprakramaṇīye prakramaṇīyayoḥ prakramaṇīyeṣu

Compound prakramaṇīya -

Adverb -prakramaṇīyam -prakramaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria