Declension table of ?prakramaṇīya

Deva

MasculineSingularDualPlural
Nominativeprakramaṇīyaḥ prakramaṇīyau prakramaṇīyāḥ
Vocativeprakramaṇīya prakramaṇīyau prakramaṇīyāḥ
Accusativeprakramaṇīyam prakramaṇīyau prakramaṇīyān
Instrumentalprakramaṇīyena prakramaṇīyābhyām prakramaṇīyaiḥ prakramaṇīyebhiḥ
Dativeprakramaṇīyāya prakramaṇīyābhyām prakramaṇīyebhyaḥ
Ablativeprakramaṇīyāt prakramaṇīyābhyām prakramaṇīyebhyaḥ
Genitiveprakramaṇīyasya prakramaṇīyayoḥ prakramaṇīyānām
Locativeprakramaṇīye prakramaṇīyayoḥ prakramaṇīyeṣu

Compound prakramaṇīya -

Adverb -prakramaṇīyam -prakramaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria