Declension table of ?prakrāntatva

Deva

NeuterSingularDualPlural
Nominativeprakrāntatvam prakrāntatve prakrāntatvāni
Vocativeprakrāntatva prakrāntatve prakrāntatvāni
Accusativeprakrāntatvam prakrāntatve prakrāntatvāni
Instrumentalprakrāntatvena prakrāntatvābhyām prakrāntatvaiḥ
Dativeprakrāntatvāya prakrāntatvābhyām prakrāntatvebhyaḥ
Ablativeprakrāntatvāt prakrāntatvābhyām prakrāntatvebhyaḥ
Genitiveprakrāntatvasya prakrāntatvayoḥ prakrāntatvānām
Locativeprakrāntatve prakrāntatvayoḥ prakrāntatveṣu

Compound prakrāntatva -

Adverb -prakrāntatvam -prakrāntatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria