Declension table of ?prakrānta

Deva

NeuterSingularDualPlural
Nominativeprakrāntam prakrānte prakrāntāni
Vocativeprakrānta prakrānte prakrāntāni
Accusativeprakrāntam prakrānte prakrāntāni
Instrumentalprakrāntena prakrāntābhyām prakrāntaiḥ
Dativeprakrāntāya prakrāntābhyām prakrāntebhyaḥ
Ablativeprakrāntāt prakrāntābhyām prakrāntebhyaḥ
Genitiveprakrāntasya prakrāntayoḥ prakrāntānām
Locativeprakrānte prakrāntayoḥ prakrānteṣu

Compound prakrānta -

Adverb -prakrāntam -prakrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria