Declension table of ?prakrāmaṇī

Deva

FeminineSingularDualPlural
Nominativeprakrāmaṇī prakrāmaṇyau prakrāmaṇyaḥ
Vocativeprakrāmaṇi prakrāmaṇyau prakrāmaṇyaḥ
Accusativeprakrāmaṇīm prakrāmaṇyau prakrāmaṇīḥ
Instrumentalprakrāmaṇyā prakrāmaṇībhyām prakrāmaṇībhiḥ
Dativeprakrāmaṇyai prakrāmaṇībhyām prakrāmaṇībhyaḥ
Ablativeprakrāmaṇyāḥ prakrāmaṇībhyām prakrāmaṇībhyaḥ
Genitiveprakrāmaṇyāḥ prakrāmaṇyoḥ prakrāmaṇīnām
Locativeprakrāmaṇyām prakrāmaṇyoḥ prakrāmaṇīṣu

Compound prakrāmaṇi - prakrāmaṇī -

Adverb -prakrāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria