Declension table of ?prakopita

Deva

MasculineSingularDualPlural
Nominativeprakopitaḥ prakopitau prakopitāḥ
Vocativeprakopita prakopitau prakopitāḥ
Accusativeprakopitam prakopitau prakopitān
Instrumentalprakopitena prakopitābhyām prakopitaiḥ prakopitebhiḥ
Dativeprakopitāya prakopitābhyām prakopitebhyaḥ
Ablativeprakopitāt prakopitābhyām prakopitebhyaḥ
Genitiveprakopitasya prakopitayoḥ prakopitānām
Locativeprakopite prakopitayoḥ prakopiteṣu

Compound prakopita -

Adverb -prakopitam -prakopitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria