Declension table of ?prakopaṇīya

Deva

NeuterSingularDualPlural
Nominativeprakopaṇīyam prakopaṇīye prakopaṇīyāni
Vocativeprakopaṇīya prakopaṇīye prakopaṇīyāni
Accusativeprakopaṇīyam prakopaṇīye prakopaṇīyāni
Instrumentalprakopaṇīyena prakopaṇīyābhyām prakopaṇīyaiḥ
Dativeprakopaṇīyāya prakopaṇīyābhyām prakopaṇīyebhyaḥ
Ablativeprakopaṇīyāt prakopaṇīyābhyām prakopaṇīyebhyaḥ
Genitiveprakopaṇīyasya prakopaṇīyayoḥ prakopaṇīyānām
Locativeprakopaṇīye prakopaṇīyayoḥ prakopaṇīyeṣu

Compound prakopaṇīya -

Adverb -prakopaṇīyam -prakopaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria