Declension table of ?prakoṣṭhaka

Deva

MasculineSingularDualPlural
Nominativeprakoṣṭhakaḥ prakoṣṭhakau prakoṣṭhakāḥ
Vocativeprakoṣṭhaka prakoṣṭhakau prakoṣṭhakāḥ
Accusativeprakoṣṭhakam prakoṣṭhakau prakoṣṭhakān
Instrumentalprakoṣṭhakena prakoṣṭhakābhyām prakoṣṭhakaiḥ prakoṣṭhakebhiḥ
Dativeprakoṣṭhakāya prakoṣṭhakābhyām prakoṣṭhakebhyaḥ
Ablativeprakoṣṭhakāt prakoṣṭhakābhyām prakoṣṭhakebhyaḥ
Genitiveprakoṣṭhakasya prakoṣṭhakayoḥ prakoṣṭhakānām
Locativeprakoṣṭhake prakoṣṭhakayoḥ prakoṣṭhakeṣu

Compound prakoṣṭhaka -

Adverb -prakoṣṭhakam -prakoṣṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria