Declension table of prakoṣṭha

Deva

MasculineSingularDualPlural
Nominativeprakoṣṭhaḥ prakoṣṭhau prakoṣṭhāḥ
Vocativeprakoṣṭha prakoṣṭhau prakoṣṭhāḥ
Accusativeprakoṣṭham prakoṣṭhau prakoṣṭhān
Instrumentalprakoṣṭhena prakoṣṭhābhyām prakoṣṭhaiḥ prakoṣṭhebhiḥ
Dativeprakoṣṭhāya prakoṣṭhābhyām prakoṣṭhebhyaḥ
Ablativeprakoṣṭhāt prakoṣṭhābhyām prakoṣṭhebhyaḥ
Genitiveprakoṣṭhasya prakoṣṭhayoḥ prakoṣṭhānām
Locativeprakoṣṭhe prakoṣṭhayoḥ prakoṣṭheṣu

Compound prakoṣṭha -

Adverb -prakoṣṭham -prakoṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria