Declension table of ?praklinnatva

Deva

NeuterSingularDualPlural
Nominativepraklinnatvam praklinnatve praklinnatvāni
Vocativepraklinnatva praklinnatve praklinnatvāni
Accusativepraklinnatvam praklinnatve praklinnatvāni
Instrumentalpraklinnatvena praklinnatvābhyām praklinnatvaiḥ
Dativepraklinnatvāya praklinnatvābhyām praklinnatvebhyaḥ
Ablativepraklinnatvāt praklinnatvābhyām praklinnatvebhyaḥ
Genitivepraklinnatvasya praklinnatvayoḥ praklinnatvānām
Locativepraklinnatve praklinnatvayoḥ praklinnatveṣu

Compound praklinnatva -

Adverb -praklinnatvam -praklinnatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria