Declension table of ?praklinnahṛdayekṣaṇā

Deva

FeminineSingularDualPlural
Nominativepraklinnahṛdayekṣaṇā praklinnahṛdayekṣaṇe praklinnahṛdayekṣaṇāḥ
Vocativepraklinnahṛdayekṣaṇe praklinnahṛdayekṣaṇe praklinnahṛdayekṣaṇāḥ
Accusativepraklinnahṛdayekṣaṇām praklinnahṛdayekṣaṇe praklinnahṛdayekṣaṇāḥ
Instrumentalpraklinnahṛdayekṣaṇayā praklinnahṛdayekṣaṇābhyām praklinnahṛdayekṣaṇābhiḥ
Dativepraklinnahṛdayekṣaṇāyai praklinnahṛdayekṣaṇābhyām praklinnahṛdayekṣaṇābhyaḥ
Ablativepraklinnahṛdayekṣaṇāyāḥ praklinnahṛdayekṣaṇābhyām praklinnahṛdayekṣaṇābhyaḥ
Genitivepraklinnahṛdayekṣaṇāyāḥ praklinnahṛdayekṣaṇayoḥ praklinnahṛdayekṣaṇānām
Locativepraklinnahṛdayekṣaṇāyām praklinnahṛdayekṣaṇayoḥ praklinnahṛdayekṣaṇāsu

Adverb -praklinnahṛdayekṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria