Declension table of prakīrtana

Deva

NeuterSingularDualPlural
Nominativeprakīrtanam prakīrtane prakīrtanāni
Vocativeprakīrtana prakīrtane prakīrtanāni
Accusativeprakīrtanam prakīrtane prakīrtanāni
Instrumentalprakīrtanena prakīrtanābhyām prakīrtanaiḥ
Dativeprakīrtanāya prakīrtanābhyām prakīrtanebhyaḥ
Ablativeprakīrtanāt prakīrtanābhyām prakīrtanebhyaḥ
Genitiveprakīrtanasya prakīrtanayoḥ prakīrtanānām
Locativeprakīrtane prakīrtanayoḥ prakīrtaneṣu

Compound prakīrtana -

Adverb -prakīrtanam -prakīrtanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria