Declension table of ?prakīrṇavācā

Deva

FeminineSingularDualPlural
Nominativeprakīrṇavācā prakīrṇavāce prakīrṇavācāḥ
Vocativeprakīrṇavāce prakīrṇavāce prakīrṇavācāḥ
Accusativeprakīrṇavācām prakīrṇavāce prakīrṇavācāḥ
Instrumentalprakīrṇavācayā prakīrṇavācābhyām prakīrṇavācābhiḥ
Dativeprakīrṇavācāyai prakīrṇavācābhyām prakīrṇavācābhyaḥ
Ablativeprakīrṇavācāyāḥ prakīrṇavācābhyām prakīrṇavācābhyaḥ
Genitiveprakīrṇavācāyāḥ prakīrṇavācayoḥ prakīrṇavācānām
Locativeprakīrṇavācāyām prakīrṇavācayoḥ prakīrṇavācāsu

Adverb -prakīrṇavācam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria