Declension table of ?prakīrṇapūjā

Deva

FeminineSingularDualPlural
Nominativeprakīrṇapūjā prakīrṇapūje prakīrṇapūjāḥ
Vocativeprakīrṇapūje prakīrṇapūje prakīrṇapūjāḥ
Accusativeprakīrṇapūjām prakīrṇapūje prakīrṇapūjāḥ
Instrumentalprakīrṇapūjayā prakīrṇapūjābhyām prakīrṇapūjābhiḥ
Dativeprakīrṇapūjāyai prakīrṇapūjābhyām prakīrṇapūjābhyaḥ
Ablativeprakīrṇapūjāyāḥ prakīrṇapūjābhyām prakīrṇapūjābhyaḥ
Genitiveprakīrṇapūjāyāḥ prakīrṇapūjayoḥ prakīrṇapūjānām
Locativeprakīrṇapūjāyām prakīrṇapūjayoḥ prakīrṇapūjāsu

Adverb -prakīrṇapūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria