Declension table of ?prakīrṇamantra

Deva

MasculineSingularDualPlural
Nominativeprakīrṇamantraḥ prakīrṇamantrau prakīrṇamantrāḥ
Vocativeprakīrṇamantra prakīrṇamantrau prakīrṇamantrāḥ
Accusativeprakīrṇamantram prakīrṇamantrau prakīrṇamantrān
Instrumentalprakīrṇamantreṇa prakīrṇamantrābhyām prakīrṇamantraiḥ prakīrṇamantrebhiḥ
Dativeprakīrṇamantrāya prakīrṇamantrābhyām prakīrṇamantrebhyaḥ
Ablativeprakīrṇamantrāt prakīrṇamantrābhyām prakīrṇamantrebhyaḥ
Genitiveprakīrṇamantrasya prakīrṇamantrayoḥ prakīrṇamantrāṇām
Locativeprakīrṇamantre prakīrṇamantrayoḥ prakīrṇamantreṣu

Compound prakīrṇamantra -

Adverb -prakīrṇamantram -prakīrṇamantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria