Declension table of ?prakīrṇamaithuna

Deva

NeuterSingularDualPlural
Nominativeprakīrṇamaithunam prakīrṇamaithune prakīrṇamaithunāni
Vocativeprakīrṇamaithuna prakīrṇamaithune prakīrṇamaithunāni
Accusativeprakīrṇamaithunam prakīrṇamaithune prakīrṇamaithunāni
Instrumentalprakīrṇamaithunena prakīrṇamaithunābhyām prakīrṇamaithunaiḥ
Dativeprakīrṇamaithunāya prakīrṇamaithunābhyām prakīrṇamaithunebhyaḥ
Ablativeprakīrṇamaithunāt prakīrṇamaithunābhyām prakīrṇamaithunebhyaḥ
Genitiveprakīrṇamaithunasya prakīrṇamaithunayoḥ prakīrṇamaithunānām
Locativeprakīrṇamaithune prakīrṇamaithunayoḥ prakīrṇamaithuneṣu

Compound prakīrṇamaithuna -

Adverb -prakīrṇamaithunam -prakīrṇamaithunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria