Declension table of ?prakīrṇamaithuna

Deva

MasculineSingularDualPlural
Nominativeprakīrṇamaithunaḥ prakīrṇamaithunau prakīrṇamaithunāḥ
Vocativeprakīrṇamaithuna prakīrṇamaithunau prakīrṇamaithunāḥ
Accusativeprakīrṇamaithunam prakīrṇamaithunau prakīrṇamaithunān
Instrumentalprakīrṇamaithunena prakīrṇamaithunābhyām prakīrṇamaithunaiḥ prakīrṇamaithunebhiḥ
Dativeprakīrṇamaithunāya prakīrṇamaithunābhyām prakīrṇamaithunebhyaḥ
Ablativeprakīrṇamaithunāt prakīrṇamaithunābhyām prakīrṇamaithunebhyaḥ
Genitiveprakīrṇamaithunasya prakīrṇamaithunayoḥ prakīrṇamaithunānām
Locativeprakīrṇamaithune prakīrṇamaithunayoḥ prakīrṇamaithuneṣu

Compound prakīrṇamaithuna -

Adverb -prakīrṇamaithunam -prakīrṇamaithunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria