Declension table of ?prakīrṇakeśī

Deva

FeminineSingularDualPlural
Nominativeprakīrṇakeśī prakīrṇakeśyau prakīrṇakeśyaḥ
Vocativeprakīrṇakeśi prakīrṇakeśyau prakīrṇakeśyaḥ
Accusativeprakīrṇakeśīm prakīrṇakeśyau prakīrṇakeśīḥ
Instrumentalprakīrṇakeśyā prakīrṇakeśībhyām prakīrṇakeśībhiḥ
Dativeprakīrṇakeśyai prakīrṇakeśībhyām prakīrṇakeśībhyaḥ
Ablativeprakīrṇakeśyāḥ prakīrṇakeśībhyām prakīrṇakeśībhyaḥ
Genitiveprakīrṇakeśyāḥ prakīrṇakeśyoḥ prakīrṇakeśīnām
Locativeprakīrṇakeśyām prakīrṇakeśyoḥ prakīrṇakeśīṣu

Compound prakīrṇakeśi - prakīrṇakeśī -

Adverb -prakīrṇakeśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria