Declension table of ?prakīrṇakeśa

Deva

MasculineSingularDualPlural
Nominativeprakīrṇakeśaḥ prakīrṇakeśau prakīrṇakeśāḥ
Vocativeprakīrṇakeśa prakīrṇakeśau prakīrṇakeśāḥ
Accusativeprakīrṇakeśam prakīrṇakeśau prakīrṇakeśān
Instrumentalprakīrṇakeśena prakīrṇakeśābhyām prakīrṇakeśaiḥ prakīrṇakeśebhiḥ
Dativeprakīrṇakeśāya prakīrṇakeśābhyām prakīrṇakeśebhyaḥ
Ablativeprakīrṇakeśāt prakīrṇakeśābhyām prakīrṇakeśebhyaḥ
Genitiveprakīrṇakeśasya prakīrṇakeśayoḥ prakīrṇakeśānām
Locativeprakīrṇakeśe prakīrṇakeśayoḥ prakīrṇakeśeṣu

Compound prakīrṇakeśa -

Adverb -prakīrṇakeśam -prakīrṇakeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria