Declension table of ?prakīrṇāmbaramūrdhajā

Deva

FeminineSingularDualPlural
Nominativeprakīrṇāmbaramūrdhajā prakīrṇāmbaramūrdhaje prakīrṇāmbaramūrdhajāḥ
Vocativeprakīrṇāmbaramūrdhaje prakīrṇāmbaramūrdhaje prakīrṇāmbaramūrdhajāḥ
Accusativeprakīrṇāmbaramūrdhajām prakīrṇāmbaramūrdhaje prakīrṇāmbaramūrdhajāḥ
Instrumentalprakīrṇāmbaramūrdhajayā prakīrṇāmbaramūrdhajābhyām prakīrṇāmbaramūrdhajābhiḥ
Dativeprakīrṇāmbaramūrdhajāyai prakīrṇāmbaramūrdhajābhyām prakīrṇāmbaramūrdhajābhyaḥ
Ablativeprakīrṇāmbaramūrdhajāyāḥ prakīrṇāmbaramūrdhajābhyām prakīrṇāmbaramūrdhajābhyaḥ
Genitiveprakīrṇāmbaramūrdhajāyāḥ prakīrṇāmbaramūrdhajayoḥ prakīrṇāmbaramūrdhajānām
Locativeprakīrṇāmbaramūrdhajāyām prakīrṇāmbaramūrdhajayoḥ prakīrṇāmbaramūrdhajāsu

Adverb -prakīrṇāmbaramūrdhajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria