Declension table of ?prakīrṇāmbaramūrdhaja

Deva

MasculineSingularDualPlural
Nominativeprakīrṇāmbaramūrdhajaḥ prakīrṇāmbaramūrdhajau prakīrṇāmbaramūrdhajāḥ
Vocativeprakīrṇāmbaramūrdhaja prakīrṇāmbaramūrdhajau prakīrṇāmbaramūrdhajāḥ
Accusativeprakīrṇāmbaramūrdhajam prakīrṇāmbaramūrdhajau prakīrṇāmbaramūrdhajān
Instrumentalprakīrṇāmbaramūrdhajena prakīrṇāmbaramūrdhajābhyām prakīrṇāmbaramūrdhajaiḥ prakīrṇāmbaramūrdhajebhiḥ
Dativeprakīrṇāmbaramūrdhajāya prakīrṇāmbaramūrdhajābhyām prakīrṇāmbaramūrdhajebhyaḥ
Ablativeprakīrṇāmbaramūrdhajāt prakīrṇāmbaramūrdhajābhyām prakīrṇāmbaramūrdhajebhyaḥ
Genitiveprakīrṇāmbaramūrdhajasya prakīrṇāmbaramūrdhajayoḥ prakīrṇāmbaramūrdhajānām
Locativeprakīrṇāmbaramūrdhaje prakīrṇāmbaramūrdhajayoḥ prakīrṇāmbaramūrdhajeṣu

Compound prakīrṇāmbaramūrdhaja -

Adverb -prakīrṇāmbaramūrdhajam -prakīrṇāmbaramūrdhajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria