Declension table of ?prakhyātavaptṛkā

Deva

FeminineSingularDualPlural
Nominativeprakhyātavaptṛkā prakhyātavaptṛke prakhyātavaptṛkāḥ
Vocativeprakhyātavaptṛke prakhyātavaptṛke prakhyātavaptṛkāḥ
Accusativeprakhyātavaptṛkām prakhyātavaptṛke prakhyātavaptṛkāḥ
Instrumentalprakhyātavaptṛkayā prakhyātavaptṛkābhyām prakhyātavaptṛkābhiḥ
Dativeprakhyātavaptṛkāyai prakhyātavaptṛkābhyām prakhyātavaptṛkābhyaḥ
Ablativeprakhyātavaptṛkāyāḥ prakhyātavaptṛkābhyām prakhyātavaptṛkābhyaḥ
Genitiveprakhyātavaptṛkāyāḥ prakhyātavaptṛkayoḥ prakhyātavaptṛkāṇām
Locativeprakhyātavaptṛkāyām prakhyātavaptṛkayoḥ prakhyātavaptṛkāsu

Adverb -prakhyātavaptṛkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria