Declension table of ?prakhyātasadbhartṛ

Deva

MasculineSingularDualPlural
Nominativeprakhyātasadbhartā prakhyātasadbhartārau prakhyātasadbhartāraḥ
Vocativeprakhyātasadbhartaḥ prakhyātasadbhartārau prakhyātasadbhartāraḥ
Accusativeprakhyātasadbhartāram prakhyātasadbhartārau prakhyātasadbhartṝn
Instrumentalprakhyātasadbhartrā prakhyātasadbhartṛbhyām prakhyātasadbhartṛbhiḥ
Dativeprakhyātasadbhartre prakhyātasadbhartṛbhyām prakhyātasadbhartṛbhyaḥ
Ablativeprakhyātasadbhartuḥ prakhyātasadbhartṛbhyām prakhyātasadbhartṛbhyaḥ
Genitiveprakhyātasadbhartuḥ prakhyātasadbhartroḥ prakhyātasadbhartṝṇām
Locativeprakhyātasadbhartari prakhyātasadbhartroḥ prakhyātasadbhartṛṣu

Compound prakhyātasadbhartṛ -

Adverb -prakhyātasadbhartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria