Declension table of ?prakhyātabalavīrya

Deva

NeuterSingularDualPlural
Nominativeprakhyātabalavīryam prakhyātabalavīrye prakhyātabalavīryāṇi
Vocativeprakhyātabalavīrya prakhyātabalavīrye prakhyātabalavīryāṇi
Accusativeprakhyātabalavīryam prakhyātabalavīrye prakhyātabalavīryāṇi
Instrumentalprakhyātabalavīryeṇa prakhyātabalavīryābhyām prakhyātabalavīryaiḥ
Dativeprakhyātabalavīryāya prakhyātabalavīryābhyām prakhyātabalavīryebhyaḥ
Ablativeprakhyātabalavīryāt prakhyātabalavīryābhyām prakhyātabalavīryebhyaḥ
Genitiveprakhyātabalavīryasya prakhyātabalavīryayoḥ prakhyātabalavīryāṇām
Locativeprakhyātabalavīrye prakhyātabalavīryayoḥ prakhyātabalavīryeṣu

Compound prakhyātabalavīrya -

Adverb -prakhyātabalavīryam -prakhyātabalavīryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria