Declension table of ?prakhyātabalavīrya

Deva

MasculineSingularDualPlural
Nominativeprakhyātabalavīryaḥ prakhyātabalavīryau prakhyātabalavīryāḥ
Vocativeprakhyātabalavīrya prakhyātabalavīryau prakhyātabalavīryāḥ
Accusativeprakhyātabalavīryam prakhyātabalavīryau prakhyātabalavīryān
Instrumentalprakhyātabalavīryeṇa prakhyātabalavīryābhyām prakhyātabalavīryaiḥ prakhyātabalavīryebhiḥ
Dativeprakhyātabalavīryāya prakhyātabalavīryābhyām prakhyātabalavīryebhyaḥ
Ablativeprakhyātabalavīryāt prakhyātabalavīryābhyām prakhyātabalavīryebhyaḥ
Genitiveprakhyātabalavīryasya prakhyātabalavīryayoḥ prakhyātabalavīryāṇām
Locativeprakhyātabalavīrye prakhyātabalavīryayoḥ prakhyātabalavīryeṣu

Compound prakhyātabalavīrya -

Adverb -prakhyātabalavīryam -prakhyātabalavīryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria