Declension table of ?prakhyāpanīyā

Deva

FeminineSingularDualPlural
Nominativeprakhyāpanīyā prakhyāpanīye prakhyāpanīyāḥ
Vocativeprakhyāpanīye prakhyāpanīye prakhyāpanīyāḥ
Accusativeprakhyāpanīyām prakhyāpanīye prakhyāpanīyāḥ
Instrumentalprakhyāpanīyayā prakhyāpanīyābhyām prakhyāpanīyābhiḥ
Dativeprakhyāpanīyāyai prakhyāpanīyābhyām prakhyāpanīyābhyaḥ
Ablativeprakhyāpanīyāyāḥ prakhyāpanīyābhyām prakhyāpanīyābhyaḥ
Genitiveprakhyāpanīyāyāḥ prakhyāpanīyayoḥ prakhyāpanīyānām
Locativeprakhyāpanīyāyām prakhyāpanīyayoḥ prakhyāpanīyāsu

Adverb -prakhyāpanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria