Declension table of ?prakhyāpanīya

Deva

NeuterSingularDualPlural
Nominativeprakhyāpanīyam prakhyāpanīye prakhyāpanīyāni
Vocativeprakhyāpanīya prakhyāpanīye prakhyāpanīyāni
Accusativeprakhyāpanīyam prakhyāpanīye prakhyāpanīyāni
Instrumentalprakhyāpanīyena prakhyāpanīyābhyām prakhyāpanīyaiḥ
Dativeprakhyāpanīyāya prakhyāpanīyābhyām prakhyāpanīyebhyaḥ
Ablativeprakhyāpanīyāt prakhyāpanīyābhyām prakhyāpanīyebhyaḥ
Genitiveprakhyāpanīyasya prakhyāpanīyayoḥ prakhyāpanīyānām
Locativeprakhyāpanīye prakhyāpanīyayoḥ prakhyāpanīyeṣu

Compound prakhyāpanīya -

Adverb -prakhyāpanīyam -prakhyāpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria