Declension table of ?prakhyāpanīya

Deva

MasculineSingularDualPlural
Nominativeprakhyāpanīyaḥ prakhyāpanīyau prakhyāpanīyāḥ
Vocativeprakhyāpanīya prakhyāpanīyau prakhyāpanīyāḥ
Accusativeprakhyāpanīyam prakhyāpanīyau prakhyāpanīyān
Instrumentalprakhyāpanīyena prakhyāpanīyābhyām prakhyāpanīyaiḥ prakhyāpanīyebhiḥ
Dativeprakhyāpanīyāya prakhyāpanīyābhyām prakhyāpanīyebhyaḥ
Ablativeprakhyāpanīyāt prakhyāpanīyābhyām prakhyāpanīyebhyaḥ
Genitiveprakhyāpanīyasya prakhyāpanīyayoḥ prakhyāpanīyānām
Locativeprakhyāpanīye prakhyāpanīyayoḥ prakhyāpanīyeṣu

Compound prakhyāpanīya -

Adverb -prakhyāpanīyam -prakhyāpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria