Declension table of ?prakhyāpana

Deva

NeuterSingularDualPlural
Nominativeprakhyāpanam prakhyāpane prakhyāpanāni
Vocativeprakhyāpana prakhyāpane prakhyāpanāni
Accusativeprakhyāpanam prakhyāpane prakhyāpanāni
Instrumentalprakhyāpanena prakhyāpanābhyām prakhyāpanaiḥ
Dativeprakhyāpanāya prakhyāpanābhyām prakhyāpanebhyaḥ
Ablativeprakhyāpanāt prakhyāpanābhyām prakhyāpanebhyaḥ
Genitiveprakhyāpanasya prakhyāpanayoḥ prakhyāpanānām
Locativeprakhyāpane prakhyāpanayoḥ prakhyāpaneṣu

Compound prakhyāpana -

Adverb -prakhyāpanam -prakhyāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria