Declension table of ?prakhyānīya

Deva

NeuterSingularDualPlural
Nominativeprakhyānīyam prakhyānīye prakhyānīyāni
Vocativeprakhyānīya prakhyānīye prakhyānīyāni
Accusativeprakhyānīyam prakhyānīye prakhyānīyāni
Instrumentalprakhyānīyena prakhyānīyābhyām prakhyānīyaiḥ
Dativeprakhyānīyāya prakhyānīyābhyām prakhyānīyebhyaḥ
Ablativeprakhyānīyāt prakhyānīyābhyām prakhyānīyebhyaḥ
Genitiveprakhyānīyasya prakhyānīyayoḥ prakhyānīyānām
Locativeprakhyānīye prakhyānīyayoḥ prakhyānīyeṣu

Compound prakhyānīya -

Adverb -prakhyānīyam -prakhyānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria