Declension table of ?prakhyānīya

Deva

MasculineSingularDualPlural
Nominativeprakhyānīyaḥ prakhyānīyau prakhyānīyāḥ
Vocativeprakhyānīya prakhyānīyau prakhyānīyāḥ
Accusativeprakhyānīyam prakhyānīyau prakhyānīyān
Instrumentalprakhyānīyena prakhyānīyābhyām prakhyānīyaiḥ prakhyānīyebhiḥ
Dativeprakhyānīyāya prakhyānīyābhyām prakhyānīyebhyaḥ
Ablativeprakhyānīyāt prakhyānīyābhyām prakhyānīyebhyaḥ
Genitiveprakhyānīyasya prakhyānīyayoḥ prakhyānīyānām
Locativeprakhyānīye prakhyānīyayoḥ prakhyānīyeṣu

Compound prakhyānīya -

Adverb -prakhyānīyam -prakhyānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria