Declension table of ?prakhāda

Deva

NeuterSingularDualPlural
Nominativeprakhādam prakhāde prakhādāni
Vocativeprakhāda prakhāde prakhādāni
Accusativeprakhādam prakhāde prakhādāni
Instrumentalprakhādena prakhādābhyām prakhādaiḥ
Dativeprakhādāya prakhādābhyām prakhādebhyaḥ
Ablativeprakhādāt prakhādābhyām prakhādebhyaḥ
Genitiveprakhādasya prakhādayoḥ prakhādānām
Locativeprakhāde prakhādayoḥ prakhādeṣu

Compound prakhāda -

Adverb -prakhādam -prakhādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria