Declension table of ?prakhāda

Deva

MasculineSingularDualPlural
Nominativeprakhādaḥ prakhādau prakhādāḥ
Vocativeprakhāda prakhādau prakhādāḥ
Accusativeprakhādam prakhādau prakhādān
Instrumentalprakhādena prakhādābhyām prakhādaiḥ prakhādebhiḥ
Dativeprakhādāya prakhādābhyām prakhādebhyaḥ
Ablativeprakhādāt prakhādābhyām prakhādebhyaḥ
Genitiveprakhādasya prakhādayoḥ prakhādānām
Locativeprakhāde prakhādayoḥ prakhādeṣu

Compound prakhāda -

Adverb -prakhādam -prakhādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria