Declension table of prakathana

Deva

NeuterSingularDualPlural
Nominativeprakathanam prakathane prakathanāni
Vocativeprakathana prakathane prakathanāni
Accusativeprakathanam prakathane prakathanāni
Instrumentalprakathanena prakathanābhyām prakathanaiḥ
Dativeprakathanāya prakathanābhyām prakathanebhyaḥ
Ablativeprakathanāt prakathanābhyām prakathanebhyaḥ
Genitiveprakathanasya prakathanayoḥ prakathanānām
Locativeprakathane prakathanayoḥ prakathaneṣu

Compound prakathana -

Adverb -prakathanam -prakathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria