Declension table of ?prakaraṇavādārtha

Deva

MasculineSingularDualPlural
Nominativeprakaraṇavādārthaḥ prakaraṇavādārthau prakaraṇavādārthāḥ
Vocativeprakaraṇavādārtha prakaraṇavādārthau prakaraṇavādārthāḥ
Accusativeprakaraṇavādārtham prakaraṇavādārthau prakaraṇavādārthān
Instrumentalprakaraṇavādārthena prakaraṇavādārthābhyām prakaraṇavādārthaiḥ prakaraṇavādārthebhiḥ
Dativeprakaraṇavādārthāya prakaraṇavādārthābhyām prakaraṇavādārthebhyaḥ
Ablativeprakaraṇavādārthāt prakaraṇavādārthābhyām prakaraṇavādārthebhyaḥ
Genitiveprakaraṇavādārthasya prakaraṇavādārthayoḥ prakaraṇavādārthānām
Locativeprakaraṇavādārthe prakaraṇavādārthayoḥ prakaraṇavādārtheṣu

Compound prakaraṇavādārtha -

Adverb -prakaraṇavādārtham -prakaraṇavādārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria