Declension table of ?prakarṣita

Deva

MasculineSingularDualPlural
Nominativeprakarṣitaḥ prakarṣitau prakarṣitāḥ
Vocativeprakarṣita prakarṣitau prakarṣitāḥ
Accusativeprakarṣitam prakarṣitau prakarṣitān
Instrumentalprakarṣitena prakarṣitābhyām prakarṣitaiḥ prakarṣitebhiḥ
Dativeprakarṣitāya prakarṣitābhyām prakarṣitebhyaḥ
Ablativeprakarṣitāt prakarṣitābhyām prakarṣitebhyaḥ
Genitiveprakarṣitasya prakarṣitayoḥ prakarṣitānām
Locativeprakarṣite prakarṣitayoḥ prakarṣiteṣu

Compound prakarṣita -

Adverb -prakarṣitam -prakarṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria