Declension table of ?prakarṣiṇī

Deva

FeminineSingularDualPlural
Nominativeprakarṣiṇī prakarṣiṇyau prakarṣiṇyaḥ
Vocativeprakarṣiṇi prakarṣiṇyau prakarṣiṇyaḥ
Accusativeprakarṣiṇīm prakarṣiṇyau prakarṣiṇīḥ
Instrumentalprakarṣiṇyā prakarṣiṇībhyām prakarṣiṇībhiḥ
Dativeprakarṣiṇyai prakarṣiṇībhyām prakarṣiṇībhyaḥ
Ablativeprakarṣiṇyāḥ prakarṣiṇībhyām prakarṣiṇībhyaḥ
Genitiveprakarṣiṇyāḥ prakarṣiṇyoḥ prakarṣiṇīnām
Locativeprakarṣiṇyām prakarṣiṇyoḥ prakarṣiṇīṣu

Compound prakarṣiṇi - prakarṣiṇī -

Adverb -prakarṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria