Declension table of ?prakarṣavat

Deva

MasculineSingularDualPlural
Nominativeprakarṣavān prakarṣavantau prakarṣavantaḥ
Vocativeprakarṣavan prakarṣavantau prakarṣavantaḥ
Accusativeprakarṣavantam prakarṣavantau prakarṣavataḥ
Instrumentalprakarṣavatā prakarṣavadbhyām prakarṣavadbhiḥ
Dativeprakarṣavate prakarṣavadbhyām prakarṣavadbhyaḥ
Ablativeprakarṣavataḥ prakarṣavadbhyām prakarṣavadbhyaḥ
Genitiveprakarṣavataḥ prakarṣavatoḥ prakarṣavatām
Locativeprakarṣavati prakarṣavatoḥ prakarṣavatsu

Compound prakarṣavat -

Adverb -prakarṣavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria