Declension table of ?prakarṣagamana

Deva

NeuterSingularDualPlural
Nominativeprakarṣagamanam prakarṣagamane prakarṣagamanāni
Vocativeprakarṣagamana prakarṣagamane prakarṣagamanāni
Accusativeprakarṣagamanam prakarṣagamane prakarṣagamanāni
Instrumentalprakarṣagamanena prakarṣagamanābhyām prakarṣagamanaiḥ
Dativeprakarṣagamanāya prakarṣagamanābhyām prakarṣagamanebhyaḥ
Ablativeprakarṣagamanāt prakarṣagamanābhyām prakarṣagamanebhyaḥ
Genitiveprakarṣagamanasya prakarṣagamanayoḥ prakarṣagamanānām
Locativeprakarṣagamane prakarṣagamanayoḥ prakarṣagamaneṣu

Compound prakarṣagamana -

Adverb -prakarṣagamanam -prakarṣagamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria