Declension table of ?prakarṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeprakarṣaṇīyā prakarṣaṇīye prakarṣaṇīyāḥ
Vocativeprakarṣaṇīye prakarṣaṇīye prakarṣaṇīyāḥ
Accusativeprakarṣaṇīyām prakarṣaṇīye prakarṣaṇīyāḥ
Instrumentalprakarṣaṇīyayā prakarṣaṇīyābhyām prakarṣaṇīyābhiḥ
Dativeprakarṣaṇīyāyai prakarṣaṇīyābhyām prakarṣaṇīyābhyaḥ
Ablativeprakarṣaṇīyāyāḥ prakarṣaṇīyābhyām prakarṣaṇīyābhyaḥ
Genitiveprakarṣaṇīyāyāḥ prakarṣaṇīyayoḥ prakarṣaṇīyānām
Locativeprakarṣaṇīyāyām prakarṣaṇīyayoḥ prakarṣaṇīyāsu

Adverb -prakarṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria