Declension table of ?prakarṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeprakarṣaṇīyaḥ prakarṣaṇīyau prakarṣaṇīyāḥ
Vocativeprakarṣaṇīya prakarṣaṇīyau prakarṣaṇīyāḥ
Accusativeprakarṣaṇīyam prakarṣaṇīyau prakarṣaṇīyān
Instrumentalprakarṣaṇīyena prakarṣaṇīyābhyām prakarṣaṇīyaiḥ prakarṣaṇīyebhiḥ
Dativeprakarṣaṇīyāya prakarṣaṇīyābhyām prakarṣaṇīyebhyaḥ
Ablativeprakarṣaṇīyāt prakarṣaṇīyābhyām prakarṣaṇīyebhyaḥ
Genitiveprakarṣaṇīyasya prakarṣaṇīyayoḥ prakarṣaṇīyānām
Locativeprakarṣaṇīye prakarṣaṇīyayoḥ prakarṣaṇīyeṣu

Compound prakarṣaṇīya -

Adverb -prakarṣaṇīyam -prakarṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria