Declension table of ?prakarṣaṇa

Deva

NeuterSingularDualPlural
Nominativeprakarṣaṇam prakarṣaṇe prakarṣaṇāni
Vocativeprakarṣaṇa prakarṣaṇe prakarṣaṇāni
Accusativeprakarṣaṇam prakarṣaṇe prakarṣaṇāni
Instrumentalprakarṣaṇena prakarṣaṇābhyām prakarṣaṇaiḥ
Dativeprakarṣaṇāya prakarṣaṇābhyām prakarṣaṇebhyaḥ
Ablativeprakarṣaṇāt prakarṣaṇābhyām prakarṣaṇebhyaḥ
Genitiveprakarṣaṇasya prakarṣaṇayoḥ prakarṣaṇānām
Locativeprakarṣaṇe prakarṣaṇayoḥ prakarṣaṇeṣu

Compound prakarṣaṇa -

Adverb -prakarṣaṇam -prakarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria